Here is a collection of references where the Sanskrit syllable ‘a’ अ is stated to signify many deities including the Trimurtis. We find references for this syllable signifying Brahma, Vishnu and Shiva. Other deities are also there.
Vachaspatyam
अ
“अःश्रीकण्ठः सुरेशश्च ललाटं चैकमातृकः । पूर्णो दरी सृष्टिमेषौ सारखतप्रियंवदः । महाब्राह्मी वासुदेवो- धनेशः केशवोऽमृतम् । कीर्त्तिर्निवृत्तिर्वागीशो नरका- रिर्हरोमरुत् । ब्रह्मा रामानुजोह्रस्व कामश्च प्रणवाद्यकः । ब्रह्माणी कामरूपश्च कामेशीवासिनी वियत् । विश्वेशः श्रीविष्णुकण्ठौ प्रतिपत्तिथिरश्विनी । अर्कमण्डलं वर्णाद्यो ब्राह्मणः कामकर्षिणी” ।
Kalpadruma
अः
, पुं, महेश्वरः । इत्येकाक्षरकोषः ॥ (यदुक्तम्, — महाभारते १३ । १७ । १२६ । “विन्दुर्विसर्गः सुमुखः शरः सर्व्वायुधः सहः” ॥)
Apte Dictionary
N. of Śiva, Brahmā, Vāyu, or Vaiśvānara. [अः कृष्णः शंकरो ब्रह्मा शक्रः सोमो$निलो$नलः । सूर्यः प्राणो यमः कालो वसन्तः प्रणवः सुखी ॥ Enm. अः स्याद् ब्रह्मणि विष्ण्वीशकूर्माणङ्करणेषु च। गौरवे$न्तःपुरे हेतौ भूषणे$ङ्घ्रावुमेज्ययोः ॥ Nm. अः शिखायां सिद्धमन्त्रे प्रग्राहे$र्के रथार्वणि । चक्रे कुक्कुटमूर्ध्नीन्दुबिम्बे ब्रह्मेशविष्णुषु ॥ ibid. Thus अः means Kṛiṣṇa, Śiva, Brahmā, Indra, Soma, Vāyu, Agni, the Sun, the life-breath, Yama, Kāla, Vasanta, Praṇava, a happy man, a tortoise, a courtyard, a battle, greatness, a female apartment in a palace, an object or a cause, an ornament, a foot, Umā, sacrifice, a flame, a particularly efficacious mantra, reins, the horse of chariot, a wheel, the head of a cock, the disc of the moon]; ind.
स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः ०५
द्विपदाः पशवो हि ते॥ ५.६६ ॥ तत्ते ब्रवीमि तद्वाक्यं मोहमार्तंडमद्भुतम्॥ ५.६७ ॥ अकारः कथितो ब्रह्मा उकारो विष्णुरुच्यते॥ मकारश्च स्मृतो रुद्रस्त्रयश्चैते गुणाः
पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ४५
ओमित्येकाक्षरं ब्रह्म परब्रह्माभिधायकम्। तदेव वेणी विज्ञेया सर्वसौख्यप्रदायिनी।। अकारः शारदा प्रोक्ता प्रद्युम्नस्तत्र जायते। उकारो यमुना प्रोक्ताऽनिरुद्धस्तज्जलात्मकः।।…
कीर्तिताः ॥ अकारोकारमकारनादबिन्दुकलानुसन्धानध्यानाष्टविधा अष्टाक्षरं भवति । अकारः सद्योजातो भवति । उकारो वामदेवः । अघोरो मकारो भवति । तत्पुरुषो नादः । बिन्दुरीशानः..
ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०१३
कृष्ण इति स्मृतः ।। कृषिर्निश्चेष्टवचनो नकारो भक्तिवाचकः ।। 4.13.६० ।। अकारः प्राप्तिवचनस्तेन कृष्ण इति स्मृतः ।। कृषिर्निर्वाणवचनो नकारो मोक्षवाचकः.. One more nirvachanam for the word Krishna?
सौभरिकृता एकार्थनाममाला अपि द्रष्टव्या। अकारो वासुदेवः स्यादाकारश्च पितामहः ।
देवीभागवतपुराणम्/स्कन्धः ०५/अध्यायः ०१
विष्णुना च प्रपूजितः ॥ २१ ॥ तदंशभूताः कृष्णाद्यास्तैः कथं न स पूज्यते । अकारो भगवान्ब्रह्माप्युकारः स्याद्धरिः स्वयम् ॥ २२ ॥ मकारो भगवान् रुद्रोऽप्यर्धमात्रा…
ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०१३
वाचकः कोऽयमृकारोऽनंतवाचकः ।। ५६ ।। शिवस्य वाचकः षश्च नकारो धर्मवाचकः ।। अकारो विष्णुवचनः श्वेतद्वीपनिवासिनः ।। ५७ ।। नरनारायणार्थस्य विसर्गो वाचकः स्मृतः.
स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/अयोध्यामाहात्म्यम्/अध्यायः ०१
बुद्धिस्तव जाता तपोधन ।। दृश्यते येन पृच्छा ते ह्ययोध्यामहिमाश्रिता ।। ५९ ।। अकारो ब्रह्म च प्रोक्तं यकारो विष्णुरुच्यते ।। धकारो रुद्ररूपश्च अयोध्यानाम राजते…
omits four lines from here. } विश्रामं चिन्तयेद्देवं वासुदेवं सनातनम्। अकारं पुण्डरीकाक्षं पूर्वदेवं सनातनम् ।। 15 ।। 15. तदेव विशदयति—विश्राममित्यादिना।..
नारदपुराणम्- उत्तरार्धः/अध्यायः ५०
साक्षादोंकारेश्वरसंज्ञितः ।। ५०-३७ ।। एतद्रहस्यमाख्यातं तव स्नेहाद्वरानने ।। अकारं चाप्युकरं च मकारं च प्रकीर्तितम् ।। ५०-३८ ।। अकारस्तत्र विज्ञेयो विष्णुलोकगतिप्रदः…
नारदपुराणम्- पूर्वार्धः/अध्यायः ३३
स्मरेत्प्रणवसंस्थितम् ।। नादरुपमनौपम्यमर्द्धमात्रोपरिस्थितम् ।। ३३-५४ ।। अकारं ब्रह्मणो रुपमुकारं विष्णुरुपवत् ।। मकारं रुद्ररुपं स्यादर्ध्दमात्रं परात्मकम्…
स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०७३
तद्ध्यानो यावदुन्मील्यलोचने ।। पुरः पश्येद्ददर्शाग्रे तावदक्षरमादिमम् ।। ८१ ।। अकारं सत्त्वसंपन्नमृक्क्षेत्रं सृष्टिपालकम् ।। नारायणात्मकं साक्षात्तमः पारे प्रतिष्ठितम्…
विष्णुग्रन्थिर्हृदि स्थितः ॥ ७० ॥ रुद्रग्रन्थिर्भ्रुवोर्मध्ये भिद्यतेऽक्षरवायुना । अकारे संस्थितो ब्रह्मा उकारे विष्णुरास्थितः ॥ ७१ ॥ मकारे संस्थितो रुद्रस्ततोऽस्यान्तः..
ब्रह्मा प्रणवात्प्रभवो हरिः ॥ ७६॥ प्रणवात्प्रभवो रुद्रः प्रणवो हि परो भवेत् । अकारे लीयते ब्रह्मा ह्युकारे लीयते हरिः ॥ ७७॥ मकारे लीयते रुद्रः प्रणवो हि प्रकाशते..
बहवः सन्ति विशेषास्तेषु केचन व्युत्पत्तये निरूप्यन्ते मतङ्गादिमतोदिताः ४० अकारे दैवतं विष्णुरिकारे कुसुमायुधः लक्ष्मीर्लकार एलानामिति वर्णेषु देवताः ४१.
स्कन्दपुराणम्/खण्डः ८ (अम्बिकाखण्डः)/१८
तस्माद्विनिर्गतम् । व्यक्षरश्च त्रिमात्रश्च ओङ्कारो ब्रह्म शब्द्यते । ।३ २ ।। अकारे तत्र विष्णुस्तु उकारे तु पितामहः । मकारे भगवानीशो मात्रायां प्रकृतिः स्मृता…
लिङ्गपुराणम् – पूर्वभागः/अध्यायः ७२
संस्थिताय च।। पंचधा पंचधा चैव पंचमंत्रशरीरिणे।। ७२.१२९ ।। चतुःषष्टिप्रकाराय अकाराय नमोनमः।। द्वात्रिंशत्तत्वरूपाय उकाराय नमोनमः।। ७२.१३೦ ।। षोडशात्मस्वरूपाय…
The Aitareya Aranyakam 2.3.8.6 has a mantra: ‘अ इति ब्रह्म…’ ‘a’ is Brahma’
The Lord says in the Gita 10.33: ’अक्षराणां अकारोऽस्मि’ (‘I am the syallable ‘a’ among the alphabets’)
Sri Madhwacharya has given the meaning ‘विष्णु:’ for the syllable ‘अ’ in his commentary for the word ‘अक्रतु:’ occurring in I.ii.20 of the Kathopanishat.
Om Tat Sat