Quantcast
Channel: Adbhutam's Blog
Viewing all articles
Browse latest Browse all 890

A slice of Bh.Gita in the Skanda and Shiva Puranams

$
0
0

A slice of Bh.Gita in the Skanda and Shiva Puranams 

In the Bh.Gita 7th Chapter we have the famous verses:
चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ १६ ॥ तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥ १७ ॥उदाराः सर्व एवैते
ज्ञानी त्वात्मैव मे मतम् ।
आस्थितः स हि युक्तात्मा
मामेवानुत्तमां गतिम् ॥ १८ ॥
In the 11th Chapter we have:
न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुग्रैः ।
एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ॥ ४८ ॥
We can see all the above shlokas in the Skanda Purana below, with very little variation: 

https://sa.wikisource.org/s/gyz   Skanda puranam. The Daksha Yajna episode:

॥दक्ष उवाच॥
नमामि देवं वरदं वरेण्यं नमामि देवेश्वरं सनातनम्॥
नमामि देवाधिपमीश्वरं हरं नमामि शंभुं जगदेकबंधुम्॥ ५.३६ ॥

नमामि विश्वेश्वरविश्वरूपं सनातनं ब्रह्म निजात्मरूपम्॥
नमामि सर्वं निजभावभावं वरं वरेण्यं नतोऽस्मि॥ ५.३७ ॥
Daksha’s stuti of Rudra.  Having heard Daksha thus praying to Him, Rudra says:   

॥लोमश उवाच॥
दक्षेण संस्तुतो रुद्रो बभाषे प्रहसन्रहः॥ ५.३८ ॥

॥हर उवाच॥
चतुर्विधा भजंते मां जनाः सुकृतिनः सदा॥
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च द्विजसत्तम॥ ५.३९ ॥

तस्मान्मे ज्ञानिनः सर्वे प्रियाः स्युर्नात्र संशयः॥
विना ज्ञानेन मां प्राप्तुं यतंते ते हि बालिशः॥ ५.४० ॥
Four types of devotees resort to me; they are all exalted ones. Of these the Jnanis are dearest to me.  Others seek to attain me without Jnanam.

केवलं कर्मणा त्वं हि संसारात्तर्तुमिच्छसि॥ ५.४१ ॥
By mere karma they seek to be liberated from samsara.

न वेदैश्च न दानैश्च न यज्ञैस्तपसा क्वचित्॥
न शक्नुवंति मां प्राप्तुं मूढाः कर्म्मवशानराः॥ ५.४२ ॥
No religious action can get them attain Me.

तस्माज्ज्ञानपरो भूत्वा कुरु कर्म्म समाहितः॥
सुखदुःखसमो भूत्वा सुखी भव निरंतरम्॥ ५.४३ ॥

Shiva teaches the Karma Yoga in the above verse. 
We can also see these in the Shiva Puranam:
http://satsangdhara.net/shiva/shiva-02-k2-43.htm

चतुर्विधा भजन्ते मां जनाः सुकृतिनः सदा ।
उत्तरोत्तरतः श्रेष्ठास्तेषां दक्षप्रजापते ॥ ४ ॥
आर्तो जिज्ञासुरर्थार्थी ज्ञानी चैव चतुर्थकः ।
पूर्वे त्रयश्च सामान्याश्चतुर्थो हि विशिष्यते ॥ ५ ॥
तत्र ज्ञानी प्रियतर ममरूपश्च स स्मृतः ।
तस्मात्प्रियतरो नान्यः सत्यं सत्यं वदाम्यहम् ॥ ६ ॥
ज्ञानगम्योहमात्मज्ञो वेदान्तश्रुतिपारगैः ।
विना ज्ञानेन मां प्राप्तुं यतन्ते चाल्पबुद्धयः ॥ ७ ॥
न वेदैश्च न यज्ञैश्च न दानैस्तपसा क्वचित् ।
न शक्नुवन्ति मां प्राप्तुं मूढाः कर्मवशा नराः
केवलं कर्मणा त्वं स्म संसारं तर्तुमिच्छसि ।
अत एवाभवं रुष्टो यज्ञविध्वंसकारकः ॥ ९ ॥
इतः प्रभृति भो दक्ष मत्वा मां परमेश्वरम् ।
बुद्ध्या ज्ञानपरो भूत्वा कुरु कर्म समाहितः ॥ १० ॥  

Thus we see that Veda Vyasa has taught the Tattva, the means to attain that, in the most consistent terms across his various works.  Vedantins alone will be able to appreciate the method of Veda Vyasa without vilifying him by making him a bigot and a sectarian.  Shankara has explicitly stated in the Bhashyas that the story behind the tattva-teaching is incidental; only a stuti of the vidya. The stories, the persons, episodes, may differ but the Tattva does not. 
Om Tat Sat  


Viewing all articles
Browse latest Browse all 890

Latest Images

Trending Articles



Latest Images