Quantcast
Channel: Adbhutam's Blog
Viewing all articles
Browse latest Browse all 890

Brahman is ‘avaachya’ by any name: Vishnu Puranam

$
0
0

In the Vishnu Puranam occurs the concept of ‘no name being possible for Brahman’:
न यत्र नाथ विद्यन्ते नामजात्यादिकल्पनाः ।
तदू ब्रह्म परमं नित्यमविकारि भवानजः ।। ५-१८-५३ ।।
O Lord, where name, genus, etc. imaginations are not there, that Supreme Brahman is immutable, unborn, are You.
This very idea has been stated by Shankara in the BGB 13.12:
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते । 
अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥ १२ ॥ 
सर्वो हि शब्दः अर्थप्रकाशनाय प्रयुक्तः, श्रूयमाणश्च श्रोतृभिः, जातिक्रियागुणसम्बन्धद्वारेण सङ्केतग्रहणसव्यपेक्षः अर्थं प्रत्याययति ; न अन्यथा, अदृष्टत्वात् । तत् यथा — ‘गौः’ ‘अश्वः’ इति वा जातितः, ‘पचति’ ‘पठति’ इति वा क्रियातः, ‘शुक्लः’ ‘कृष्णः’ इति वा गुणतः, ‘धनी’ ‘गोमान्’ इति वा सम्बन्धतः । न तु ब्रह्म जातिमत् , अतः न सदादिशब्दवाच्यम् । नापि गुणवत् , येन गुणशब्देन उच्येत, निर्गुणत्वात् । नापि क्रियाशब्दवाच्यं निष्क्रियत्वात् ‘निष्कलं निष्क्रियं शान्तम्’ (श्वे. उ. ६ । १९) इति श्रुतेः । न च सम्बन्धी, एकत्वात् । अद्वयत्वात् अविषयत्वात् आत्मत्वाच्च न केनचित् शब्देन उच्यते इति युक्तम् ; ‘यतो वाचो निवर्तन्ते’ (तै. उ. २ । ९ । १) इत्यादिश्रुतिभिश्च ॥ १२ ॥One may consult the Swami Gambhirananda or any other translation.
For the following verse there, Sridhara Swamin says: 

न कल्पनामृतेऽर्थस्य सर्व्वस्याधिगमो यतः ।
ततः कृष्णाच्युतानन्तबिष्णुसंज्ञाभिरीडयसे ।। ५-१८-५४ ।।

Without imagination, no sense can be grasped. Therefore, You are praised by names such as Krishna, Achyuta, Anantha, Vishnu….
Commentary: मायया अनन्तनामत्वमाह –    The Lord gets infinite names by maayaa. 
Om Tat Sat


Viewing all articles
Browse latest Browse all 890

Latest Images

Trending Articles



Latest Images