*प्रजापते नत्वदेतान्यन्यो* विश्वा जातानि परिता बभूव। यत्कामास्ते जुहुमस्तन्नो अस्तु वयग्स्याम पतयो रयीणागुम् स्वाहा। प्रजापतये इदं न मम॥
See here for the commentary of Sayanacharya:
https://www.advaita-vedanta.org/archives/advaita-l/2018-March/048778.html
॥ रुद्राभिषेकस्तोत्रम् महाभारतान्तर्गतम् ॥
कुमारगुरवे तुभ्यं नीलग्रीवाय वेधसे । पिनाकिने हविष्याय सत्याय विभवे सदा ॥ ५.८०.५७॥ ब्रह्मवक्त्राय सर्वाय शंकराय शिवाय च । नमोस्तु वाचस्पतये प्रजानां पतये नमः ॥ ५.८०.६२॥
brahmāṇamasṛjat tasmāddēvadēvaḥ prajāpatiḥ||6||
unmattavēṣapracchannaḥ sarvalōkaprajāpatiḥ||4||
prajāpatirviśvabāhurvibhāgaḥ sarvagō’mukhaḥ||29||
नमस्ते शितिकण्ठाय नीलग्रीवाय वेधसे । (vedhase is the chaturthi vibhakti of vedhaah)
नमस्ते शोचिषे अस्तु नमस्ते उपवासिने ।। १३ ।।
That name appears in the Śivasahasranāma of the Śivapurāṇa:
http://sanskritdocuments.org/doc_trial/fortransfer/shivasahasranAmastotrashivapurANa_sa.html
वेधा विधाता धाता च स्रष्टा हर्ता चतुर्मुखः ।
कैलासशिखरावासी सर्वावासी सदागतिः ॥
The Shiva purana has been cited by Shankara in the Vishnu Sahasra Nama for the name ‘rudra’ as ‘shivah parama kaaranam.’ Sridhara Swamin has cited two verses from the Shvia Purana in the Vishnu purana bhashya, again to bring out Shiva’s paratva. Sri Raghavananda, a 13 CE commentator of the Bhagavatam and the author or several works, has cited several verses from the Shiva purana to bring out Shiva paratva in the ‘sarva mata sangraha’.